B 135-23 Bhuvaneśvarītantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 135/23
Title: Bhuvaneśvarītantra
Dimensions: 31 x 12 cm x 17 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2592
Remarks:
Reel No. B 135-23 Inventory No. 12115
Title Bhuvaneśvarītantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 31.0 x 12.0 cm
Pages 33
Lines per Folio 9–11
Pagination figures in the upper left-hand margin above the abbreviation bhu. taṃ
Illustrations 2, in the first page; one is of Bhuvaneśvarī, and next is Bhuvaneśvarīyantra
Scribe Devānanda
Date of Copying SAM 1960
Place of Deposit NAK
Accession No. 4/2592
Manuscript Features
Excerpts
Beginning
atha bhuvaneśvarīdhyānam
(2) śrīmanmaṅgalamūrttaye namaḥ || ||
udyadinadyutiṃm (!) indukiriṭān
tuṅgakucān nayanayuktām ||
smeramukhīvṃ varadāṅ kuśayāśā-
bhītikarām prabhaje bhuvaneśīm
(3) atha yantroddhāraḥ ||
(4) padmam aṣṭadalam bāhye vṛttaṃ ṣoḍaśabhir dalai (!) ||
(5) vilikhet karṇikāmadhye ṣaṭkoṇam atisuṃda(6)ram ||
caturastraṃ caturddvāram evam maṃṇḍalam ā(7)likhet || || (Page. 1:1–7)
End
janmāntarasahastrais tu varṇṇitun naiva śakyate ||
stavamātrasya māhātmyaṃ vaktrakoṭīśatair api || 201 ||
viṣṇave kathitam pūrvvaṃ brahmanāpi (!) priyaṃvade ||
adhunā(6)pi tava snehāt kathitam parameśvarī (!) || 202 ||
gopitavyam paśubhyaś ca sarvathā na prakāśayet || 203 || (Page. 33:5–6)
Colophon
iti śrīmahātantrārṇṇave īśvarapārvatīsaṃvāde bhu(7)vaneśvarībhakārādisahasranāmastotraṃ samāptam || ||
saṃ.1960 devānandalikhitam. || (page. 33:6–7)
Microfilm Details
Reel No. B 0135/23
Date of Filming 17-10-1971
Exposures 21
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of pages 23 and 24
Catalogued by BK
Date 29-01-2007
Bibliography