B 135-23 Bhuvaneśvarītantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 135/23
Title: Bhuvaneśvarītantra
Dimensions: 31 x 12 cm x 17 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2592
Remarks:


Reel No. B 135-23 Inventory No. 12115

Title Bhuvaneśvarītantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 31.0 x 12.0 cm

Pages 33

Lines per Folio 9–11

Pagination figures in the upper left-hand margin above the abbreviation bhu. taṃ

Illustrations 2, in the first page; one is of Bhuvaneśvarī, and next is Bhuvaneśvarīyantra

Scribe Devānanda

Date of Copying SAM 1960

Place of Deposit NAK

Accession No. 4/2592

Manuscript Features

Excerpts

Beginning

atha bhuvaneśvarīdhyānam

(2) śrīmanmaṅgalamūrttaye namaḥ ||    ||

udyadinadyutiṃm (!) indukiriṭān

tuṅgakucān nayanayuktām ||

smeramukhīvṃ varadāṅ kuśayāśā-

bhītikarām prabhaje bhuvaneśīm

(3) atha yantroddhāraḥ ||

(4) padmam aṣṭadalam bāhye vṛttaṃ ṣoḍaśabhir dalai (!) ||

(5) vilikhet karṇikāmadhye ṣaṭkoṇam atisuṃda(6)ram ||

caturastraṃ caturddvāram evam maṃṇḍalam ā(7)likhet ||    || (Page. 1:1–7)

End

janmāntarasahastrais tu varṇṇitun naiva śakyate ||

stavamātrasya māhātmyaṃ vaktrakoṭīśatair api || 201 ||

viṣṇave kathitam pūrvvaṃ brahmanāpi (!) priyaṃvade ||

adhunā(6)pi tava snehāt kathitam parameśvarī (!) || 202 ||

gopitavyam paśubhyaś ca sarvathā na prakāśayet || 203 || (Page. 33:5–6)

Colophon

iti śrīmahātantrārṇṇave īśvarapārvatīsaṃvāde bhu(7)vaneśvarībhakārādisahasranāmastotraṃ samāptam ||     ||

saṃ.1960 devānandalikhitam. || (page. 33:6–7)

Microfilm Details

Reel No. B 0135/23

Date of Filming 17-10-1971

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of pages 23 and 24

Catalogued by BK

Date 29-01-2007

Bibliography